The Ultimate Guide To bhairav kavach

Wiki Article





 

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ॥ 

॥ इति श्रीरुद्रयामलोक्तं श्रीबटुकभैरवब्रह्मकवचं सम्पूर्णम् ॥

आयुर्विद्या यशो धर्मं बलं चैव न संशयः ।

ॐ ह्रीं कालः शिरः पातु कण्ठदेशे तु भैरवः ।

ಅಸ್ಯ ವಟುಕಭೈರವಕವಚಸ್ಯ ಮಹಾಕಾಲ ಋಷಿರನುಷ್ಟುಪ್ಛಂದಃ bhairav kavach ಶ್ರೀವಟುಕಭೈರವೋ ದೇವತಾ ಬಂ ಬೀಜಂ ಹ್ರೀಂ ಶಕ್ತಿರಾಪದುದ್ಧಾರಣಾಯೇತಿ ಕೀಲಕಂ ಮಮ ಸರ್ವಾಭೀಷ್ಟಸಿದ್ಧ್ಯರ್ಥೇ ವಿನಿಯೋಗಃ



बाटुकं कवचं दिव्यं शृणु मत्प्राणवल्लभे ।

asya vaṭukabhairavakavacasya mahākāla r̥ṣiranuṣṭupchandaḥ śrīvaṭukabhairavō dēvatā baṁ bījaṁ hrīṁ śaktirāpaduddhāraṇāyēti kīlakaṁ mama sarvābhīṣṭasiddhyarthē viniyōgaḥ

पठनात् कालिकादेवी पठेत् कवचमुत्तमम् ।

न किञ्चिद् दुर्लभं तस्य दिवि वा भुवि मोदते ॥ ४॥

Report this wiki page